A 1388-66 Kārttikamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1388/66
Title: Kārttikamāhātmya
Dimensions: 30.4 x 10 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3097
Remarks:
Reel No. A 1388-66 Inventory No. 96201
Title Kārttikamāhātmya
Remarks assigned to the Sanatkumārasaṃhitā
Subject Mahātmya
Language Sanskrit
Text Features importance of the month kārttika
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 30.4 x 10.0 cm
Folios 59
Lines per Folio 7
Foliation figures in the uper left-hand and lower right-hand margin on the verso under the marginal title: kārtti. and guruḥ
Place of Deposit NAK
Accession No. 6/3097
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
ṛṣaya ūcuḥ || (!)
muniśreṣṭhā bālakhilyāḥ sarvalokahitechayā (!) ||
kalau kaluṣacittānaṃ lokānāṃ dīna(2)bhāṣiṇām || 1 ||
jñānavijāñnahīnānāṃ śiśnodarasukhaiṣiṇāṃ ||
kṣaṇabhaṃgurabuddhīnāṃ svārthatatparamānasāṃ || 2 ||
kathaṃ prasanno (3) bhagavān bhaviṣyati janārddanaḥ ||
śrutaṃ ced bhāṣkaramukhāt tadvrūta vratam uttamam || 3 ||
asthiraṃ jāyate cittaṃ kṣaṇamātraṃ japādi(4)ṣu ||
bāhyapūjāsamarthānāṃ uddhārāya sukhāya ca || 4 || (fol. 1v1–4)
«Sub-colophon:»
iti sanatkumārasaṃhitāyāṃ kārttikamāhātmye ekā(6)daśodhyāyaḥ 11 (fol. 36v5–6)
End
sauvarṇena tulasyāś ca vivāhaṃ kārayatviyaṃ (!)
tena vrataprabhāvena (!) vidhavā na bhaviṣyati 26
tat pitrā pi tathe(6)ty uktaṃ prāyaścittaṃ sa dattavān
kiśoryyair vaiṣṇavaṃ dharmaṃ samagraṃ cādideśa saḥ 27
dvijena tena yat proktaṃ kiśoryapi tathā karo(7)t
varṣatrayaṃ yathāśāstraṃ kiśoryā tadvrataṃ kṛtaṃ 28
caturthe kārttike māsi kiśorī snāpanāya ca
prātaḥ kāle gatā bālā– (fol. 59v5–7)
Microfilm Details
Reel No. A 1388/66
Date of Filming 22-06-1990
Exposures 60
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 30-11-2005
Bibliography