A 1388-66 Kārttikamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1388/66
Title: Kārttikamāhātmya
Dimensions: 30.4 x 10 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3097
Remarks:


Reel No. A 1388-66 Inventory No. 96201

Title Kārttikamāhātmya

Remarks assigned to the Sanatkumārasaṃhitā

Subject Mahātmya

Language Sanskrit

Text Features importance of the month kārttika

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 30.4 x 10.0 cm

Folios 59

Lines per Folio 7

Foliation figures in the uper left-hand and lower right-hand margin on the verso under the marginal title: kārtti. and guruḥ

Place of Deposit NAK

Accession No. 6/3097

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ṛṣaya ūcuḥ || (!)

muniśreṣṭhā bālakhilyāḥ sarvalokahitechayā (!) ||

kalau kaluṣacittānaṃ lokānāṃ dīna(2)bhāṣiṇām || 1 ||

jñānavijāñnahīnānāṃ śiśnodarasukhaiṣiṇāṃ ||

kṣaṇabhaṃgurabuddhīnāṃ svārthatatparamānasāṃ || 2 ||

kathaṃ prasanno (3) bhagavān bhaviṣyati janārddanaḥ ||

śrutaṃ ced bhāṣkaramukhāt tadvrūta vratam uttamam || 3 ||

asthiraṃ jāyate cittaṃ kṣaṇamātraṃ japādi(4)ṣu ||

bāhyapūjāsamarthānāṃ uddhārāya sukhāya ca || 4 || (fol. 1v1–4)

«Sub-colophon:»

iti sanatkumārasaṃhitāyāṃ kārttikamāhātmye ekā(6)daśodhyāyaḥ 11 (fol. 36v5–6)

End

sauvarṇena tulasyāś ca vivāhaṃ kārayatviyaṃ (!)

tena vrataprabhāvena (!) vidhavā na bhaviṣyati 26

tat pitrā pi tathe(6)ty uktaṃ prāyaścittaṃ sa dattavān

kiśoryyair vaiṣṇavaṃ dharmaṃ samagraṃ cādideśa saḥ 27

dvijena tena yat proktaṃ kiśoryapi tathā karo(7)t

varṣatrayaṃ yathāśāstraṃ kiśoryā tadvrataṃ kṛtaṃ 28

caturthe kārttike māsi kiśorī snāpanāya ca

prātaḥ kāle gatā bālā– (fol. 59v5–7)

Microfilm Details

Reel No. A 1388/66

Date of Filming 22-06-1990

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 30-11-2005

Bibliography